ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 4:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstIti vAkyaM bhadramavOcaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

सा वामावदत् मम पतिर्नास्ति। यीशुरवदत् मम पतिर्नास्तीति वाक्यं भद्रमवोचः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সা ৱামাৱদৎ মম পতিৰ্নাস্তি| যীশুৰৱদৎ মম পতিৰ্নাস্তীতি ৱাক্যং ভদ্ৰমৱোচঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সা ৱামাৱদৎ মম পতির্নাস্তি| যীশুরৱদৎ মম পতির্নাস্তীতি ৱাক্যং ভদ্রমৱোচঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သာ ဝါမာဝဒတ် မမ ပတိရ္နာသ္တိ၊ ယီၑုရဝဒတ် မမ ပတိရ္နာသ္တီတိ ဝါကျံ ဘဒြမဝေါစး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સા વામાવદત્ મમ પતિર્નાસ્તિ| યીશુરવદત્ મમ પતિર્નાસ્તીતિ વાક્યં ભદ્રમવોચઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sA vAmAvadat mama patirnAsti| yIzuravadat mama patirnAstIti vAkyaM bhadramavocaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 4:17
4 अन्तरसन्दर्भाः  

tatO yIzUravadadyAhi tava patimAhUya sthAnE'trAgaccha|


yatastava panjca patayObhavan adhunA tu tvayA sArddhaM yastiSThati sa tava bharttA na vAkyamidaM satyamavAdiH|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad EtAdRzaM mAnavamEkam Agatya pazyata ru kim abhiSiktO na bhavati ?


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|