योहन 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sA vanitAkathayat hE mahEccha tarhi mama punaH pIpAsA yathA na jAyatE tOyOttOlanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattOyaM dEhI| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তৰ্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্ৰাগমনং ন ভৱতি চ তদৰ্থং মহ্যং তত্তোযং দেহী| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সা ৱনিতাকথযৎ হে মহেচ্ছ তর্হি মম পুনঃ পীপাসা যথা ন জাযতে তোযোত্তোলনায যথাত্রাগমনং ন ভৱতি চ তদর্থং মহ্যং তত্তোযং দেহী| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သာ ဝနိတာကထယတ် ဟေ မဟေစ္ဆ တရှိ မမ ပုနး ပီပါသာ ယထာ န ဇာယတေ တောယောတ္တောလနာယ ယထာတြာဂမနံ န ဘဝတိ စ တဒရ္ထံ မဟျံ တတ္တောယံ ဒေဟီ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સા વનિતાકથયત્ હે મહેચ્છ તર્હિ મમ પુનઃ પીપાસા યથા ન જાયતે તોયોત્તોલનાય યથાત્રાગમનં ન ભવતિ ચ તદર્થં મહ્યં તત્તોયં દેહી| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sA vanitAkathayat he maheccha tarhi mama punaH pIpAsA yathA na jAyate toyottolanAya yathAtrAgamanaM na bhavati ca tadarthaM mahyaM tattoyaM dehI| |
tadA yIzustAn pratyavAdId yuSmAnahaM yathArthataraM vadAmi AzcaryyakarmmadarzanAddhEtO rna kintu pUpabhOjanAt tEna tRptatvAnjca mAM gavESayatha|
yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|
yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|
yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|
prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|
yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|