ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 3:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা শালম্ নগৰস্য সমীপস্থাযিনি ঐনন্ গ্ৰামে বহুতৰতোযস্থিতেস্তত্ৰ যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা শালম্ নগরস্য সমীপস্থাযিনি ঐনন্ গ্রামে বহুতরতোযস্থিতেস্তত্র যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ၑာလမ် နဂရသျ သမီပသ္ထာယိနိ အဲနန် ဂြာမေ ဗဟုတရတောယသ္ထိတေသ္တတြ ယောဟန် အမဇ္ဇယတ် တထာ စ လောကာ အာဂတျ တေန မဇ္ဇိတာ အဘဝန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા શાલમ્ નગરસ્ય સમીપસ્થાયિનિ ઐનન્ ગ્રામે બહુતરતોયસ્થિતેસ્તત્ર યોહન્ અમજ્જયત્ તથા ચ લોકા આગત્ય તેન મજ્જિતા અભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA zAlam nagarasya samIpasthAyini ainan grAme bahutaratoyasthitestatra yohan amajjayat tathA ca lokA Agatya tena majjitA abhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 3:23
13 अन्तरसन्दर्भाः  

yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa?


tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata|


caraNau vahnikuNPEtApitasupittalasadRzau ravazca bahutOyAnAM ravatulyaH|


anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|


tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|