yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa?
योहन 3:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শালম্ নগৰস্য সমীপস্থাযিনি ঐনন্ গ্ৰামে বহুতৰতোযস্থিতেস্তত্ৰ যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শালম্ নগরস্য সমীপস্থাযিনি ঐনন্ গ্রামে বহুতরতোযস্থিতেস্তত্র যোহন্ অমজ্জযৎ তথা চ লোকা আগত্য তেন মজ্জিতা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑာလမ် နဂရသျ သမီပသ္ထာယိနိ အဲနန် ဂြာမေ ဗဟုတရတောယသ္ထိတေသ္တတြ ယောဟန် အမဇ္ဇယတ် တထာ စ လောကာ အာဂတျ တေန မဇ္ဇိတာ အဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શાલમ્ નગરસ્ય સમીપસ્થાયિનિ ઐનન્ ગ્રામે બહુતરતોયસ્થિતેસ્તત્ર યોહન્ અમજ્જયત્ તથા ચ લોકા આગત્ય તેન મજ્જિતા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA zAlam nagarasya samIpasthAyini ainan grAme bahutaratoyasthitestatra yohan amajjayat tathA ca lokA Agatya tena majjitA abhavan| |
yE yE lOkA majjanArthaM bahirAyayustAn sOvadat rE rE sarpavaMzA AgAminaH kOpAt palAyituM yuSmAn kazcEtayAmAsa?
tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata|
anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|
tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|