tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat|
योहन 3:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰম্ যীশুঃ শিষ্যৈঃ সাৰ্দ্ধং যিহূদীযদেশং গৎৱা তত্ৰ স্থিৎৱা মজ্জযিতুম্ আৰভত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরম্ যীশুঃ শিষ্যৈঃ সার্দ্ধং যিহূদীযদেশং গৎৱা তত্র স্থিৎৱা মজ্জযিতুম্ আরভত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရမ် ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ ယိဟူဒီယဒေၑံ ဂတွာ တတြ သ္ထိတွာ မဇ္ဇယိတုမ် အာရဘတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરમ્ યીશુઃ શિષ્યૈઃ સાર્દ્ધં યિહૂદીયદેશં ગત્વા તત્ર સ્થિત્વા મજ્જયિતુમ્ આરભત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH param yIzuH ziSyaiH sArddhaM yihUdIyadezaM gatvA tatra sthitvA majjayitum Arabhata| |
tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat|
tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|
hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|
tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|