ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 3:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH param yIzuH ziSyaiH sArddhaM yihUdIyadEzaM gatvA tatra sthitvA majjayitum Arabhata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰম্ যীশুঃ শিষ্যৈঃ সাৰ্দ্ধং যিহূদীযদেশং গৎৱা তত্ৰ স্থিৎৱা মজ্জযিতুম্ আৰভত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরম্ যীশুঃ শিষ্যৈঃ সার্দ্ধং যিহূদীযদেশং গৎৱা তত্র স্থিৎৱা মজ্জযিতুম্ আরভত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရမ် ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ ယိဟူဒီယဒေၑံ ဂတွာ တတြ သ္ထိတွာ မဇ္ဇယိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરમ્ યીશુઃ શિષ્યૈઃ સાર્દ્ધં યિહૂદીયદેશં ગત્વા તત્ર સ્થિત્વા મજ્જયિતુમ્ આરભત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH param yIzuH ziSyaiH sArddhaM yihUdIyadezaM gatvA tatra sthitvA majjayitum Arabhata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 3:22
6 अन्तरसन्दर्भाः  

tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat|


tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|


tadA zAlam nagarasya samIpasthAyini ainan grAmE bahutaratOyasthitEstatra yOhan amajjayat tathA ca lOkA Agatya tEna majjitA abhavan|


hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|


tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|