tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|
योहन 3:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva yaH kazcit tasmin vizvasiti sa daNPArhO na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImEva daNPArhO bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति,यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ যঃ কশ্চিৎ তস্মিন্ ৱিশ্ৱসিতি স দণ্ডাৰ্হো ন ভৱতি কিন্তু যঃ কশ্চিৎ তস্মিন্ ন ৱিশ্ৱসিতি স ইদানীমেৱ দণ্ডাৰ্হো ভৱতি,যতঃ স ঈশ্ৱৰস্যাদ্ৱিতীযপুত্ৰস্য নামনি প্ৰত্যযং ন কৰোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ যঃ কশ্চিৎ তস্মিন্ ৱিশ্ৱসিতি স দণ্ডার্হো ন ভৱতি কিন্তু যঃ কশ্চিৎ তস্মিন্ ন ৱিশ্ৱসিতি স ইদানীমেৱ দণ্ডার্হো ভৱতি,যতঃ স ঈশ্ৱরস্যাদ্ৱিতীযপুত্রস্য নামনি প্রত্যযং ন করোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယး ကၑ္စိတ် တသ္မိန် ဝိၑွသိတိ သ ဒဏ္ဍာရှော န ဘဝတိ ကိန္တု ယး ကၑ္စိတ် တသ္မိန် န ဝိၑွသိတိ သ ဣဒါနီမေဝ ဒဏ္ဍာရှော ဘဝတိ,ယတး သ ဤၑွရသျာဒွိတီယပုတြသျ နာမနိ ပြတျယံ န ကရောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ યઃ કશ્ચિત્ તસ્મિન્ વિશ્વસિતિ સ દણ્ડાર્હો ન ભવતિ કિન્તુ યઃ કશ્ચિત્ તસ્મિન્ ન વિશ્વસિતિ સ ઇદાનીમેવ દણ્ડાર્હો ભવતિ,યતઃ સ ઈશ્વરસ્યાદ્વિતીયપુત્રસ્ય નામનિ પ્રત્યયં ન કરોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva yaH kazcit tasmin vizvasiti sa daNDArho na bhavati kintu yaH kazcit tasmin na vizvasiti sa idAnImeva daNDArho bhavati,yataH sa IzvarasyAdvitIyaputrasya nAmani pratyayaM na karoti| |
tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|
tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|
kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat|
kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|
Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|
yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|
yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|
yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinE mayOtthApitaH san anantAyuH prApsyati iti matprErakasyAbhimataM|
ahaM yuSmAn yathArthataraM vadAmi yO janO mayi vizvAsaM karOti sOnantAyuH prApnOti|
vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|
yE janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti tE'dhunA daNPArhA na bhavanti|
aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna?
sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?
tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,
aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEma kurmmaH|
asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn|
Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|
yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraM yO na dhArayati sa jIvanaM na dhArayati|