योहन 21:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तीरं प्राप्तैस्तैस्तत्र प्रज्वलिताग्निस्तदुपरि मत्स्याः पूपाश्च दृष्टाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তীৰং প্ৰাপ্তৈস্তৈস্তত্ৰ প্ৰজ্ৱলিতাগ্নিস্তদুপৰি মৎস্যাঃ পূপাশ্চ দৃষ্টাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তীরং প্রাপ্তৈস্তৈস্তত্র প্রজ্ৱলিতাগ্নিস্তদুপরি মৎস্যাঃ পূপাশ্চ দৃষ্টাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တီရံ ပြာပ္တဲသ္တဲသ္တတြ ပြဇွလိတာဂ္နိသ္တဒုပရိ မတ္သျား ပူပါၑ္စ ဒၖၐ္ဋား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તીરં પ્રાપ્તૈસ્તૈસ્તત્ર પ્રજ્વલિતાગ્નિસ્તદુપરિ મત્સ્યાઃ પૂપાશ્ચ દૃષ્ટાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH| |
tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayA svagRhamabhiprahitESu tE pathi klamiSyanti|
tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata|
aparE ziSyA matsyaiH sArddhaM jAlam AkarSantaH kSudranaukAM vAhayitvA kUlamAnayan tE kUlAd atidUrE nAsan dvizatahastEbhyO dUra Asan ityanumIyatE|
tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|
atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?