tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|
योहन 21:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzurapRcchat, hE vatsA sannidhau kinjcit khAdyadravyam AstE? tE'vadan kimapi nAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरपृच्छत्, हे वत्सा सन्निधौ किञ्चित् खाद्यद्रव्यम् आस्ते? तेऽवदन् किमपि नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰপৃচ্ছৎ, হে ৱৎসা সন্নিধৌ কিঞ্চিৎ খাদ্যদ্ৰৱ্যম্ আস্তে? তেঽৱদন্ কিমপি নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরপৃচ্ছৎ, হে ৱৎসা সন্নিধৌ কিঞ্চিৎ খাদ্যদ্রৱ্যম্ আস্তে? তেঽৱদন্ কিমপি নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရပၖစ္ဆတ်, ဟေ ဝတ္သာ သန္နိဓော် ကိဉ္စိတ် ခါဒျဒြဝျမ် အာသ္တေ? တေ'ဝဒန် ကိမပိ နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરપૃચ્છત્, હે વત્સા સન્નિધૌ કિઞ્ચિત્ ખાદ્યદ્રવ્યમ્ આસ્તે? તેઽવદન્ કિમપિ નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzurapRcchat, he vatsA sannidhau kiJcit khAdyadravyam Aste? te'vadan kimapi nAsti| |
tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAnjcakruH, idaM nirjanasthAnaM vElApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi krEtunjca bhavAn tAn visRjatu|
tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya parivESayitum AdiSTavAn|
mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|
yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"
hE pitaraH, ya AditO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| hE yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| hE bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|
hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|