sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||
योहन 21:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa dvitIyavAraM pRSTavAn hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? tataH sa uktavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayata tarhi mama mESagaNaM pAlaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স দ্ৱিতীযৱাৰং পৃষ্টৱান্ হে যূনসঃ পুত্ৰ শিমোন্ ৎৱং কিং মযি প্ৰীযসে? ততঃ স উক্তৱান্ সত্যং প্ৰভো ৎৱযি প্ৰীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুৰকথযত তৰ্হি মম মেষগণং পালয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স দ্ৱিতীযৱারং পৃষ্টৱান্ হে যূনসঃ পুত্র শিমোন্ ৎৱং কিং মযি প্রীযসে? ততঃ স উক্তৱান্ সত্যং প্রভো ৎৱযি প্রীযেঽহং তদ্ ভৱান্ জানাতি; তদা যীশুরকথযত তর্হি মম মেষগণং পালয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဒွိတီယဝါရံ ပၖၐ္ဋဝါန် ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိံ မယိ ပြီယသေ? တတး သ ဥက္တဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ တရှိ မမ မေၐဂဏံ ပါလယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ દ્વિતીયવારં પૃષ્ટવાન્ હે યૂનસઃ પુત્ર શિમોન્ ત્વં કિં મયિ પ્રીયસે? તતઃ સ ઉક્તવાન્ સત્યં પ્રભો ત્વયિ પ્રીયેઽહં તદ્ ભવાન્ જાનાતિ; તદા યીશુરકથયત તર્હિ મમ મેષગણં પાલય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa dvitIyavAraM pRSTavAn he yUnasaH putra zimon tvaM kiM mayi prIyase? tataH sa uktavAn satyaM prabho tvayi prIye'haM tad bhavAn jAnAti; tadA yIzurakathayata tarhi mama meSagaNaM pAlaya| |
sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||
tadA tatsammukhE sarvvajAtIyA janA saMmEliSyanti| tatO mESapAlakO yathA chAgEbhyO'vIn pRthak karOti tathA sOpyEkasmAdanyam itthaM tAn pRthaka kRtvAvIn
tadA sa dvArarakSikA pitaram avadat tvaM kiM na tasya mAnavasya ziSyaH? tataH sOvadad ahaM na bhavAmi|
zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|
pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|
yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,
anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO
yataH pUrvvaM yUyaM bhramaNakArimESA ivAdhvaM kintvadhunA yuSmAkam AtmanAM pAlakasyAdhyakSasya ca samIpaM pratyAvarttitAH|
yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|
yataH siMhAsanAdhiSThAnakArI mESazAvakastAn cArayiSyati, amRtatOyAnAM prasravaNAnAM sannidhiM tAn gamayiSyati ca, IzvarO'pi tESAM nayanabhyaH sarvvamazru pramArkSyati|