ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 21:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzurAgatya pUpAn matsyAMzca gRhItvA tEbhyaH paryyavESayat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুৰাগত্য পূপান্ মৎস্যাংশ্চ গৃহীৎৱা তেভ্যঃ পৰ্য্যৱেষযৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুরাগত্য পূপান্ মৎস্যাংশ্চ গৃহীৎৱা তেভ্যঃ পর্য্যৱেষযৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုရာဂတျ ပူပါန် မတ္သျာံၑ္စ ဂၖဟီတွာ တေဘျး ပရျျဝေၐယတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુરાગત્ય પૂપાન્ મત્સ્યાંશ્ચ ગૃહીત્વા તેભ્યઃ પર્ય્યવેષયત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzurAgatya pUpAn matsyAMzca gRhItvA tebhyaH paryyaveSayat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 21:13
6 अन्तरसन्दर्भाः  

tatO yIzurakathayad yAn matsyAn adharata tESAM katipayAn Anayata|


tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|


tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|


atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?


sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|