योहन 21:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH zimOnpitaraH parAvRtya gatvA bRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः शिमोन्पितरः परावृत्य गत्वा बृहद्भिस्त्रिपञ्चाशदधिकशतमत्स्यैः परिपूर्णं तज्जालम् आकृष्योदतोलयत् किन्त्वेतावद्भि र्मत्स्यैरपि जालं नाछिद्यत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ শিমোন্পিতৰঃ পৰাৱৃত্য গৎৱা বৃহদ্ভিস্ত্ৰিপঞ্চাশদধিকশতমৎস্যৈঃ পৰিপূৰ্ণং তজ্জালম্ আকৃষ্যোদতোলযৎ কিন্ত্ৱেতাৱদ্ভি ৰ্মৎস্যৈৰপি জালং নাছিদ্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ শিমোন্পিতরঃ পরাৱৃত্য গৎৱা বৃহদ্ভিস্ত্রিপঞ্চাশদধিকশতমৎস্যৈঃ পরিপূর্ণং তজ্জালম্ আকৃষ্যোদতোলযৎ কিন্ত্ৱেতাৱদ্ভি র্মৎস্যৈরপি জালং নাছিদ্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ၑိမောန္ပိတရး ပရာဝၖတျ ဂတွာ ဗၖဟဒ္ဘိသ္တြိပဉ္စာၑဒဓိကၑတမတ္သျဲး ပရိပူရ္ဏံ တဇ္ဇာလမ် အာကၖၐျောဒတောလယတ် ကိန္တွေတာဝဒ္ဘိ ရ္မတ္သျဲရပိ ဇာလံ နာဆိဒျတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ શિમોન્પિતરઃ પરાવૃત્ય ગત્વા બૃહદ્ભિસ્ત્રિપઞ્ચાશદધિકશતમત્સ્યૈઃ પરિપૂર્ણં તજ્જાલમ્ આકૃષ્યોદતોલયત્ કિન્ત્વેતાવદ્ભિ ર્મત્સ્યૈરપિ જાલં નાછિદ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH zimonpitaraH parAvRtya gatvA bRhadbhistripaJcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyodatolayat kintvetAvadbhi rmatsyairapi jAlaM nAchidyata| |
anantaraM yIzustAn avAdIt yUyamAgatya bhuMgdhvaM; tadA saEva prabhuriti jnjAtatvAt tvaM kaH? iti praSTuM ziSyANAM kasyApi pragalbhatA nAbhavat|
tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH