tE'sambhavaM jnjAtvA sAnandA na pratyayan| tataH sa tAn papraccha, atra yuSmAkaM samIpE khAdyaM kinjcidasti?
योहन 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzurakathayad yAn matsyAn adharata tESAM katipayAn Anayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरकथयद् यान् मत्स्यान् अधरत तेषां कतिपयान् आनयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰকথযদ্ যান্ মৎস্যান্ অধৰত তেষাং কতিপযান্ আনযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরকথযদ্ যান্ মৎস্যান্ অধরত তেষাং কতিপযান্ আনযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရကထယဒ် ယာန် မတ္သျာန် အဓရတ တေၐာံ ကတိပယာန် အာနယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરકથયદ્ યાન્ મત્સ્યાન્ અધરત તેષાં કતિપયાન્ આનયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzurakathayad yAn matsyAn adharata teSAM katipayAn Anayata| |
tE'sambhavaM jnjAtvA sAnandA na pratyayan| tataH sa tAn papraccha, atra yuSmAkaM samIpE khAdyaM kinjcidasti?
ataH zimOnpitaraH parAvRtya gatvA bRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata|
tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|
atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?