ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzurakathayad yAn matsyAn adharata tESAM katipayAn Anayata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुरकथयद् यान् मत्स्यान् अधरत तेषां कतिपयान् आनयत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুৰকথযদ্ যান্ মৎস্যান্ অধৰত তেষাং কতিপযান্ আনযত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুরকথযদ্ যান্ মৎস্যান্ অধরত তেষাং কতিপযান্ আনযত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုရကထယဒ် ယာန် မတ္သျာန် အဓရတ တေၐာံ ကတိပယာန် အာနယတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુરકથયદ્ યાન્ મત્સ્યાન્ અધરત તેષાં કતિપયાન્ આનયત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzurakathayad yAn matsyAn adharata teSAM katipayAn Anayata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 21:10
6 अन्तरसन्दर्भाः  

tE'sambhavaM jnjAtvA sAnandA na pratyayan| tataH sa tAn papraccha, atra yuSmAkaM samIpE khAdyaM kinjcidasti?


ataH zimOnpitaraH parAvRtya gatvA bRhadbhistripanjcAzadadhikazatamatsyaiH paripUrNaM tajjAlam AkRSyOdatOlayat kintvEtAvadbhi rmatsyairapi jAlaM nAchidyata|


tatO yIzurAgatya pUpAn matsyAMzca gRhItvA tEbhyaH paryyavESayat|


tIraM prAptaistaistatra prajvalitAgnistadupari matsyAH pUpAzca dRSTAH|


tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH|


atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati?