योहन 21:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyO darzanaM dattavAn darzanasyAkhyAnamidam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তিবিৰিযাজলধেস্তটে যীশুঃ পুনৰপি শিষ্যেভ্যো দৰ্শনং দত্তৱান্ দৰ্শনস্যাখ্যানমিদম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তিবিরিযাজলধেস্তটে যীশুঃ পুনরপি শিষ্যেভ্যো দর্শনং দত্তৱান্ দর্শনস্যাখ্যানমিদম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တိဗိရိယာဇလဓေသ္တဋေ ယီၑုး ပုနရပိ ၑိၐျေဘျော ဒရ္ၑနံ ဒတ္တဝါန် ဒရ္ၑနသျာချာနမိဒမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તિબિરિયાજલધેસ્તટે યીશુઃ પુનરપિ શિષ્યેભ્યો દર્શનં દત્તવાન્ દર્શનસ્યાખ્યાનમિદમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM tibiriyAjaladhestaTe yIzuH punarapi ziSyebhyo darzanaM dattavAn darzanasyAkhyAnamidam| |
tUrNaM gatvA tacchiSyAn iti vadata, sa zmazAnAd udatiSThat, yuSmAkamagrE gAlIlaM yAsyati yUyaM tatra taM vIkSiSyadhvE, pazyatAhaM vArttAmimAM yuSmAnavAdiSaM|
zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|
kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|
kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lOkAn pUpAn abhOjayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|