tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|
योहन 20:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ শ্মশানাৎ স উত্থাপযিতৱ্য এতস্য ধৰ্ম্মপুস্তকৱচনস্য ভাৱং তে তদা ৱোদ্ধুং নাশন্কুৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ শ্মশানাৎ স উত্থাপযিতৱ্য এতস্য ধর্ম্মপুস্তকৱচনস্য ভাৱং তে তদা ৱোদ্ধুং নাশন্কুৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ၑ္မၑာနာတ် သ ဥတ္ထာပယိတဝျ ဧတသျ ဓရ္မ္မပုသ္တကဝစနသျ ဘာဝံ တေ တဒါ ဝေါဒ္ဓုံ နာၑန္ကုဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ શ્મશાનાત્ સ ઉત્થાપયિતવ્ય એતસ્ય ધર્મ્મપુસ્તકવચનસ્ય ભાવં તે તદા વોદ્ધું નાશન્કુવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH zmazAnAt sa utthApayitavya etasya dharmmapustakavacanasya bhAvaM te tadA voddhuM nAzankuvan| |
tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|
kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|
sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|
phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|
kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|