ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 20:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতঃ শ্মশানাৎ স উত্থাপযিতৱ্য এতস্য ধৰ্ম্মপুস্তকৱচনস্য ভাৱং তে তদা ৱোদ্ধুং নাশন্কুৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতঃ শ্মশানাৎ স উত্থাপযিতৱ্য এতস্য ধর্ম্মপুস্তকৱচনস্য ভাৱং তে তদা ৱোদ্ধুং নাশন্কুৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတး ၑ္မၑာနာတ် သ ဥတ္ထာပယိတဝျ ဧတသျ ဓရ္မ္မပုသ္တကဝစနသျ ဘာဝံ တေ တဒါ ဝေါဒ္ဓုံ နာၑန္ကုဝန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતઃ શ્મશાનાત્ સ ઉત્થાપયિતવ્ય એતસ્ય ધર્મ્મપુસ્તકવચનસ્ય ભાવં તે તદા વોદ્ધું નાશન્કુવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yataH zmazAnAt sa utthApayitavya etasya dharmmapustakavacanasya bhAvaM te tadA voddhuM nAzankuvan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 20:9
22 अन्तरसन्दर्भाः  

tatO yIzuH pratyavAdIt, yUyaM dharmmapustakam IzvarIyAM zaktinjca na vijnjAya bhrAntimantaH|


EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?


kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|


sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|


phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|


kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|