tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvO bhUtvA pArzvaikasthApitaM kEvalaM vastraM dadarza; tasmAdAzcaryyaM manyamAnO yadaghaTata tanmanasi vicArayan pratasthE|
योहन 20:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhEtAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः पितरः सोन्यशिष्यश्च बर्हि र्भुत्वा श्मशानस्थानं गन्तुम् आरभेतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ পিতৰঃ সোন্যশিষ্যশ্চ বৰ্হি ৰ্ভুৎৱা শ্মশানস্থানং গন্তুম্ আৰভেতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ পিতরঃ সোন্যশিষ্যশ্চ বর্হি র্ভুৎৱা শ্মশানস্থানং গন্তুম্ আরভেতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ပိတရး သောနျၑိၐျၑ္စ ဗရှိ ရ္ဘုတွာ ၑ္မၑာနသ္ထာနံ ဂန္တုမ် အာရဘေတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ પિતરઃ સોન્યશિષ્યશ્ચ બર્હિ ર્ભુત્વા શ્મશાનસ્થાનં ગન્તુમ્ આરભેતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH pitaraH sonyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhetAM| |
tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvO bhUtvA pArzvaikasthApitaM kEvalaM vastraM dadarza; tasmAdAzcaryyaM manyamAnO yadaghaTata tanmanasi vicArayan pratasthE|
ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn|