tataH sa uvAca, EkazatAPhakatailAni; tadA gRhakAryyAdhIzaH prOvAca, tava patramAnIya zIghramupavizya tatra panjcAzataM likha|
योहन 2:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ স্থানে যিহূদীযানাং শুচিৎৱকৰণৱ্যৱহাৰানুসাৰেণাঢকৈকজলধৰাণি পাষাণমযানি ষড্ৱৃহৎপাত্ৰাণিআসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ স্থানে যিহূদীযানাং শুচিৎৱকরণৱ্যৱহারানুসারেণাঢকৈকজলধরাণি পাষাণমযানি ষড্ৱৃহৎপাত্রাণিআসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် သ္ထာနေ ယိဟူဒီယာနာံ ၑုစိတွကရဏဝျဝဟာရာနုသာရေဏာဎကဲကဇလဓရာဏိ ပါၐာဏမယာနိ ၐဍွၖဟတ္ပာတြာဏိအာသန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ સ્થાને યિહૂદીયાનાં શુચિત્વકરણવ્યવહારાનુસારેણાઢકૈકજલધરાણિ પાષાણમયાનિ ષડ્વૃહત્પાત્રાણિઆસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin sthAne yihUdIyAnAM zucitvakaraNavyavahArAnusAreNADhakaikajaladharANi pASANamayAni SaDvRhatpAtrANiAsan| |
tataH sa uvAca, EkazatAPhakatailAni; tadA gRhakAryyAdhIzaH prOvAca, tava patramAnIya zIghramupavizya tatra panjcAzataM likha|
tadA yIzustAn sarvvakalazAn jalaiH pUrayituM tAnAjnjApayat, tatastE sarvvAn kumbhAnAkarNaM jalaiH paryyapUrayan|
aparanjca zAcakarmmaNi yOhAnaH ziSyaiH saha yihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiM gatvAkathayan,
sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum
atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|
anantakAlasthAyivicArAjnjA caitaiH punarbhittimUlaM na sthApayantaH khrISTaviSayakaM prathamOpadEzaM pazcAtkRtya siddhiM yAvad agrasarA bhavAma|
kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhi ryuktAni naivEdyAni balidAnAni ca bhavanti|
phalataH sarvvalOkAn prati vyavasthAnusArENa sarvvA AjnjAH kathayitvA mUsA jalEna sindUravarNalOmnA ESOvatRNEna ca sArddhaM gOvatsAnAM chAgAnAnjca rudhiraM gRhItvA granthE sarvvalOkESu ca prakSipya babhASE,