mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|
योहन 2:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastasya mAtA dAsAnavOcad ayaM yad vadati tadEva kuruta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তস্য মাতা দাসানৱোচদ্ অযং যদ্ ৱদতি তদেৱ কুৰুত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তস্য মাতা দাসানৱোচদ্ অযং যদ্ ৱদতি তদেৱ কুরুত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တသျ မာတာ ဒါသာနဝေါစဒ် အယံ ယဒ် ဝဒတိ တဒေဝ ကုရုတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તસ્ય માતા દાસાનવોચદ્ અયં યદ્ વદતિ તદેવ કુરુત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastasya mAtA dAsAnavocad ayaM yad vadati tadeva kuruta| |
mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|
tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE|
vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|
itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|