योहन 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM drAkSArasasya nyUnatvAd yIzOrmAtA tamavadat EtESAM drAkSArasO nAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं द्राक्षारसस्य न्यूनत्वाद् यीशोर्माता तमवदत् एतेषां द्राक्षारसो नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং দ্ৰাক্ষাৰসস্য ন্যূনৎৱাদ্ যীশোৰ্মাতা তমৱদৎ এতেষাং দ্ৰাক্ষাৰসো নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং দ্রাক্ষারসস্য ন্যূনৎৱাদ্ যীশোর্মাতা তমৱদৎ এতেষাং দ্রাক্ষারসো নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ဒြာက္ၐာရသသျ နျူနတွာဒ် ယီၑောရ္မာတာ တမဝဒတ် ဧတေၐာံ ဒြာက္ၐာရသော နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં દ્રાક્ષારસસ્ય ન્યૂનત્વાદ્ યીશોર્માતા તમવદત્ એતેષાં દ્રાક્ષારસો નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM drAkSArasasya nyUnatvAd yIzormAtA tamavadat eteSAM drAkSAraso nAsti| |
aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|
tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|
yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|