ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 2:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स यदेतादृशं गदितवान् तच्छिष्याः श्मशानात् तदीयोत्थाने सति स्मृत्वा धर्म्मग्रन्थे यीशुनोक्तकथायां च व्यश्वसिषुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স যদেতাদৃশং গদিতৱান্ তচ্ছিষ্যাঃ শ্মশানাৎ তদীযোত্থানে সতি স্মৃৎৱা ধৰ্ম্মগ্ৰন্থে যীশুনোক্তকথাযাং চ ৱ্যশ্ৱসিষুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স যদেতাদৃশং গদিতৱান্ তচ্ছিষ্যাঃ শ্মশানাৎ তদীযোত্থানে সতি স্মৃৎৱা ধর্ম্মগ্রন্থে যীশুনোক্তকথাযাং চ ৱ্যশ্ৱসিষুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ယဒေတာဒၖၑံ ဂဒိတဝါန် တစ္ဆိၐျား ၑ္မၑာနာတ် တဒီယောတ္ထာနေ သတိ သ္မၖတွာ ဓရ္မ္မဂြန္ထေ ယီၑုနောက္တကထာယာံ စ ဝျၑွသိၐုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ યદેતાદૃશં ગદિતવાન્ તચ્છિષ્યાઃ શ્મશાનાત્ તદીયોત્થાને સતિ સ્મૃત્વા ધર્મ્મગ્રન્થે યીશુનોક્તકથાયાં ચ વ્યશ્વસિષુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa yadetAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyotthAne sati smRtvA dharmmagranthe yIzunoktakathAyAM ca vyazvasiSuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 2:22
13 अन्तरसन्दर्भाः  

EtatsarvvaduHkhaM bhuktvA svabhUtiprAptiH kiM khrISTasya na nyAyyA?


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|


atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|


itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


tasmAt tanmandirArtha udyOgO yastu sa grasatIva mAm| imAM zAstrIyalipiM ziSyAHsamasmaran|


tasmai vivAhAya yIzustasya ziSyAzca nimantritA Asan|


tEna yOhan jalE majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviSyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smRtam|


idaM yadvacanaM dvitIyagItE likhitamAstE tad yIzOrutthAnEna tESAM santAnA yE vayam asmAkaM sannidhau tEna pratyakSI kRtaM, yuSmAn imaM susaMvAdaM jnjApayAmi|