sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
योहन 2:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa nijadEharUpamandirE kathAmimAM kathitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स निजदेहरूपमन्दिरे कथामिमां कथितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স নিজদেহৰূপমন্দিৰে কথামিমাং কথিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স নিজদেহরূপমন্দিরে কথামিমাং কথিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ နိဇဒေဟရူပမန္ဒိရေ ကထာမိမာံ ကထိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ નિજદેહરૂપમન્દિરે કથામિમાં કથિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa nijadeharUpamandire kathAmimAM kathitavAn| |
sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
sa yadEtAdRzaM gaditavAn tacchiSyAH zmazAnAt tadIyOtthAnE sati smRtvA dharmmagranthE yIzunOktakathAyAM ca vyazvasiSuH|
yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?
Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|
yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasya satyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati|