anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIM ziSyAstaM mandiranirmmANaM darzayitumAgatAH|
योहन 2:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yihUdiyA vyAhArSuH, Etasya mandirasa nirmmANEna SaTcatvAriMzad vatsarA gatAH, tvaM kiM dinatrayamadhyE tad utthApayiSyasi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यिहूदिया व्याहार्षुः, एतस्य मन्दिरस निर्म्माणेन षट्चत्वारिंशद् वत्सरा गताः, त्वं किं दिनत्रयमध्ये तद् उत्थापयिष्यसि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যিহূদিযা ৱ্যাহাৰ্ষুঃ, এতস্য মন্দিৰস নিৰ্ম্মাণেন ষট্চৎৱাৰিংশদ্ ৱৎসৰা গতাঃ, ৎৱং কিং দিনত্ৰযমধ্যে তদ্ উত্থাপযিষ্যসি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যিহূদিযা ৱ্যাহার্ষুঃ, এতস্য মন্দিরস নির্ম্মাণেন ষট্চৎৱারিংশদ্ ৱৎসরা গতাঃ, ৎৱং কিং দিনত্রযমধ্যে তদ্ উত্থাপযিষ্যসি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယိဟူဒိယာ ဝျာဟာရ္ၐုး, ဧတသျ မန္ဒိရသ နိရ္မ္မာဏေန ၐဋ္စတွာရိံၑဒ် ဝတ္သရာ ဂတား, တွံ ကိံ ဒိနတြယမဓျေ တဒ် ဥတ္ထာပယိၐျသိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યિહૂદિયા વ્યાહાર્ષુઃ, એતસ્ય મન્દિરસ નિર્મ્માણેન ષટ્ચત્વારિંશદ્ વત્સરા ગતાઃ, ત્વં કિં દિનત્રયમધ્યે તદ્ ઉત્થાપયિષ્યસિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yihUdiyA vyAhArSuH, etasya mandirasa nirmmANena SaTcatvAriMzad vatsarA gatAH, tvaM kiM dinatrayamadhye tad utthApayiSyasi? |
anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIM ziSyAstaM mandiranirmmANaM darzayitumAgatAH|
aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca
tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,