ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 2:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH param yihUdIyalOkA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परम् यिहूदीयलोका यीषिमवदन् तवमिदृशकर्म्मकरणात् किं चिह्नमस्मान् दर्शयसि?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰম্ যিহূদীযলোকা যীষিমৱদন্ তৱমিদৃশকৰ্ম্মকৰণাৎ কিং চিহ্নমস্মান্ দৰ্শযসি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরম্ যিহূদীযলোকা যীষিমৱদন্ তৱমিদৃশকর্ম্মকরণাৎ কিং চিহ্নমস্মান্ দর্শযসি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရမ် ယိဟူဒီယလောကာ ယီၐိမဝဒန် တဝမိဒၖၑကရ္မ္မကရဏာတ် ကိံ စိဟ္နမသ္မာန် ဒရ္ၑယသိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરમ્ યિહૂદીયલોકા યીષિમવદન્ તવમિદૃશકર્મ્મકરણાત્ કિં ચિહ્નમસ્માન્ દર્શયસિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH param yihUdIyalokA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 2:18
14 अन्तरसन्दर्भाः  

anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|


tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|


tvaM kaH? iti vAkyaM prESTuM yadA yihUdIyalOkA yAjakAn lEvilOkAMzca yirUzAlamO yOhanaH samIpE prESayAmAsuH,


tadA tE'pRcchan yadi nAbhiSiktOsi EliyOsi na sa bhaviSyadvAdyapi nAsi ca, tarhi lOkAn majjayasi kutaH?


tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?


anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?


anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|