anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|
योहन 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script rajjubhiH kazAM nirmmAya sarvvagOmESAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৰজ্জুভিঃ কশাং নিৰ্ম্মায সৰ্ৱ্ৱগোমেষাদিভিঃ সাৰ্দ্ধং তান্ মন্দিৰাদ্ দূৰীকৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script রজ্জুভিঃ কশাং নির্ম্মায সর্ৱ্ৱগোমেষাদিভিঃ সার্দ্ধং তান্ মন্দিরাদ্ দূরীকৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ရဇ္ဇုဘိး ကၑာံ နိရ္မ္မာယ သရွွဂေါမေၐာဒိဘိး သာရ္ဒ္ဓံ တာန် မန္ဒိရာဒ် ဒူရီကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script રજ્જુભિઃ કશાં નિર્મ્માય સર્વ્વગોમેષાદિભિઃ સાર્દ્ધં તાન્ મન્દિરાદ્ દૂરીકૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script rajjubhiH kazAM nirmmAya sarvvagomeSAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn| |
anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|
vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa|
asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,