ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 2:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

rajjubhiH kazAM nirmmAya sarvvagOmESAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

रज्जुभिः कशां निर्म्माय सर्व्वगोमेषादिभिः सार्द्धं तान् मन्दिराद् दूरीकृतवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৰজ্জুভিঃ কশাং নিৰ্ম্মায সৰ্ৱ্ৱগোমেষাদিভিঃ সাৰ্দ্ধং তান্ মন্দিৰাদ্ দূৰীকৃতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

রজ্জুভিঃ কশাং নির্ম্মায সর্ৱ্ৱগোমেষাদিভিঃ সার্দ্ধং তান্ মন্দিরাদ্ দূরীকৃতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ရဇ္ဇုဘိး ကၑာံ နိရ္မ္မာယ သရွွဂေါမေၐာဒိဘိး သာရ္ဒ္ဓံ တာန် မန္ဒိရာဒ် ဒူရီကၖတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

રજ્જુભિઃ કશાં નિર્મ્માય સર્વ્વગોમેષાદિભિઃ સાર્દ્ધં તાન્ મન્દિરાદ્ દૂરીકૃતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

rajjubhiH kazAM nirmmAya sarvvagomeSAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 2:15
7 अन्तरसन्दर्भाः  

anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|


tadAhamEva sa tasyaitAM kathAM zrutvaiva tE pazcAdEtya bhUmau patitAH|


tatO mandirasya madhyE gOmESapArAvatavikrayiNO vANijakScOpaviSTAn vilOkya


vaNijAM mudrAdi vikIryya AsanAni nyUbjIkRtya pArAvatavikrayibhyO'kathayad asmAt sthAnAt sarvANyEtAni nayata, mama pitugRhaM vANijyagRhaM mA kArSTa|


asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,