tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAm AsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzca bahizcakAra|
योहन 2:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO mandirasya madhyE gOmESapArAvatavikrayiNO vANijakScOpaviSTAn vilOkya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो मन्दिरस्य मध्ये गोमेषपारावतविक्रयिणो वाणिजक्ष्चोपविष्टान् विलोक्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো মন্দিৰস্য মধ্যে গোমেষপাৰাৱতৱিক্ৰযিণো ৱাণিজক্ষ্চোপৱিষ্টান্ ৱিলোক্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো মন্দিরস্য মধ্যে গোমেষপারাৱতৱিক্রযিণো ৱাণিজক্ষ্চোপৱিষ্টান্ ৱিলোক্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော မန္ဒိရသျ မဓျေ ဂေါမေၐပါရာဝတဝိကြယိဏော ဝါဏိဇက္ၐ္စောပဝိၐ္ဋာန် ဝိလောကျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો મન્દિરસ્ય મધ્યે ગોમેષપારાવતવિક્રયિણો વાણિજક્ષ્ચોપવિષ્ટાન્ વિલોક્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato mandirasya madhye gomeSapArAvatavikrayiNo vANijakScopaviSTAn vilokya |
tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAm AsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzca bahizcakAra|
lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|