ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 2:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO mandirasya madhyE gOmESapArAvatavikrayiNO vANijakScOpaviSTAn vilOkya

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो मन्दिरस्य मध्ये गोमेषपारावतविक्रयिणो वाणिजक्ष्चोपविष्टान् विलोक्य

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো মন্দিৰস্য মধ্যে গোমেষপাৰাৱতৱিক্ৰযিণো ৱাণিজক্ষ্চোপৱিষ্টান্ ৱিলোক্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো মন্দিরস্য মধ্যে গোমেষপারাৱতৱিক্রযিণো ৱাণিজক্ষ্চোপৱিষ্টান্ ৱিলোক্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော မန္ဒိရသျ မဓျေ ဂေါမေၐပါရာဝတဝိကြယိဏော ဝါဏိဇက္ၐ္စောပဝိၐ္ဋာန် ဝိလောကျ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો મન્દિરસ્ય મધ્યે ગોમેષપારાવતવિક્રયિણો વાણિજક્ષ્ચોપવિષ્ટાન્ વિલોક્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato mandirasya madhye gomeSapArAvatavikrayiNo vANijakScopaviSTAn vilokya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 2:14
8 अन्तरसन्दर्भाः  

tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAm AsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzca bahizcakAra|


lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|


rajjubhiH kazAM nirmmAya sarvvagOmESAdibhiH sArddhaM tAn mandirAd dUrIkRtavAn|