anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|
योहन 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM yihUdiyAnAM nistArOtsavE nikaTamAgatE yIzu ryirUzAlam nagaram Agacchat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং যিহূদিযানাং নিস্তাৰোৎসৱে নিকটমাগতে যীশু ৰ্যিৰূশালম্ নগৰম্ আগচ্ছৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং যিহূদিযানাং নিস্তারোৎসৱে নিকটমাগতে যীশু র্যিরূশালম্ নগরম্ আগচ্ছৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ယိဟူဒိယာနာံ နိသ္တာရောတ္သဝေ နိကဋမာဂတေ ယီၑု ရျိရူၑာလမ် နဂရမ် အာဂစ္ဆတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં યિહૂદિયાનાં નિસ્તારોત્સવે નિકટમાગતે યીશુ ર્યિરૂશાલમ્ નગરમ્ આગચ્છત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM yihUdiyAnAM nistArotsave nikaTamAgate yIzu ryirUzAlam nagaram Agacchat| |
anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|
tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAm AsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzca bahizcakAra|
anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,
nistArOtsavasya kinjcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSObhUd iti jnjAtvA yIzurAprathamAd yESu jagatpravAsiSvAtmIyalOkESa prEma karOti sma tESu zESaM yAvat prEma kRtavAn|
anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM|