ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 19:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pIlAta imAM kathAM zrutvA mahAtrAsayuktaH

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पीलात इमां कथां श्रुत्वा महात्रासयुक्तः

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পীলাত ইমাং কথাং শ্ৰুৎৱা মহাত্ৰাসযুক্তঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পীলাত ইমাং কথাং শ্রুৎৱা মহাত্রাসযুক্তঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပီလာတ ဣမာံ ကထာံ ၑြုတွာ မဟာတြာသယုက္တး

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પીલાત ઇમાં કથાં શ્રુત્વા મહાત્રાસયુક્તઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pIlAta imAM kathAM zrutvA mahAtrAsayuktaH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 19:8
4 अन्तरसन्दर्भाः  

EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat|


san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|