yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
योहन 19:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yihUdIyAnAm AsAdanadinAgamanAt tE tasmin samIpasthazmazAnE yIzum azAyayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यिहूदीयानाम् आसादनदिनागमनात् ते तस्मिन् समीपस्थश्मशाने यीशुम् अशाययन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যিহূদীযানাম্ আসাদনদিনাগমনাৎ তে তস্মিন্ সমীপস্থশ্মশানে যীশুম্ অশাযযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যিহূদীযানাম্ আসাদনদিনাগমনাৎ তে তস্মিন্ সমীপস্থশ্মশানে যীশুম্ অশাযযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယိဟူဒီယာနာမ် အာသာဒနဒိနာဂမနာတ် တေ တသ္မိန် သမီပသ္ထၑ္မၑာနေ ယီၑုမ် အၑာယယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યિહૂદીયાનામ્ આસાદનદિનાગમનાત્ તે તસ્મિન્ સમીપસ્થશ્મશાને યીશુમ્ અશાયયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yihUdIyAnAm AsAdanadinAgamanAt te tasmin samIpasthazmazAne yIzum azAyayan| |
yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
sA lipiH ibrIyayUnAnIyarOmIyabhASAbhi rlikhitA; yIzOH kruzavEdhanasthAnaM nagarasya samIpaM, tasmAd bahavO yihUdIyAstAM paThitum Arabhanta|
tadvinam AsAdanadinaM tasmAt parE'hani vizrAmavArE dEhA yathA kruzOpari na tiSThanti, yataH sa vizrAmavArO mahAdinamAsIt, tasmAd yihUdIyAH pIlAtanikaTaM gatvA tESAM pAdabhanjjanasya sthAnAntaranayanasya cAnumatiM prArthayanta|
aparanjca yatra sthAnE taM kruzE'vidhan tasya nikaTasthOdyAnE yatra kimapi mRtadEhaM kadApi nAsthApyata tAdRzam EkaM nUtanaM zmazAnam AsIt|
tasmin yAH kathA likhitAH santi tadanusArENa karmma sampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH|
majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|