svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|
योहन 19:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yatra sthAnE taM kruzE'vidhan tasya nikaTasthOdyAnE yatra kimapi mRtadEhaM kadApi nAsthApyata tAdRzam EkaM nUtanaM zmazAnam AsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च यत्र स्थाने तं क्रुशेऽविधन् तस्य निकटस्थोद्याने यत्र किमपि मृतदेहं कदापि नास्थाप्यत तादृशम् एकं नूतनं श्मशानम् आसीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যত্ৰ স্থানে তং ক্ৰুশেঽৱিধন্ তস্য নিকটস্থোদ্যানে যত্ৰ কিমপি মৃতদেহং কদাপি নাস্থাপ্যত তাদৃশম্ একং নূতনং শ্মশানম্ আসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যত্র স্থানে তং ক্রুশেঽৱিধন্ তস্য নিকটস্থোদ্যানে যত্র কিমপি মৃতদেহং কদাপি নাস্থাপ্যত তাদৃশম্ একং নূতনং শ্মশানম্ আসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယတြ သ္ထာနေ တံ ကြုၑေ'ဝိဓန် တသျ နိကဋသ္ထောဒျာနေ ယတြ ကိမပိ မၖတဒေဟံ ကဒါပိ နာသ္ထာပျတ တာဒၖၑမ် ဧကံ နူတနံ ၑ္မၑာနမ် အာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યત્ર સ્થાને તં ક્રુશેઽવિધન્ તસ્ય નિકટસ્થોદ્યાને યત્ર કિમપિ મૃતદેહં કદાપિ નાસ્થાપ્યત તાદૃશમ્ એકં નૂતનં શ્મશાનમ્ આસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yatra sthAne taM kruze'vidhan tasya nikaTasthodyAne yatra kimapi mRtadehaM kadApi nAsthApyata tAdRzam ekaM nUtanaM zmazAnam AsIt| |
svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|
pazcAd vapuravarOhya vAsasA saMvESTya yatra kOpi mAnuSO nAsthApyata tasmin zailE svAtE zmazAnE tadasthApayat|
tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vA mRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hE mahEccha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|