योहन 19:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE yihUdIyAnAM zmazAnE sthApanarItyanusArENa tatsugandhidravyENa sahitaM tasya dEhaM vastrENAvESTayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते यिहूदीयानां श्मशाने स्थापनरीत्यनुसारेण तत्सुगन्धिद्रव्येण सहितं तस्य देहं वस्त्रेणावेष्टयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে যিহূদীযানাং শ্মশানে স্থাপনৰীত্যনুসাৰেণ তৎসুগন্ধিদ্ৰৱ্যেণ সহিতং তস্য দেহং ৱস্ত্ৰেণাৱেষ্টযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে যিহূদীযানাং শ্মশানে স্থাপনরীত্যনুসারেণ তৎসুগন্ধিদ্রৱ্যেণ সহিতং তস্য দেহং ৱস্ত্রেণাৱেষ্টযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ယိဟူဒီယာနာံ ၑ္မၑာနေ သ္ထာပနရီတျနုသာရေဏ တတ္သုဂန္ဓိဒြဝျေဏ သဟိတံ တသျ ဒေဟံ ဝသ္တြေဏာဝေၐ္ဋယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે યિહૂદીયાનાં શ્મશાને સ્થાપનરીત્યનુસારેણ તત્સુગન્ધિદ્રવ્યેણ સહિતં તસ્ય દેહં વસ્ત્રેણાવેષ્ટયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste yihUdIyAnAM zmazAne sthApanarItyanusAreNa tatsugandhidravyeNa sahitaM tasya dehaM vastreNAveSTayan| |
asyA yathAsAdhyaM tathaivAkarOdiyaM, zmazAnayApanAt pUrvvaM samEtya madvapuSi tailam amarddayat|
tadA pitara utthAya zmazAnAntikaM dadhAva, tatra ca prahvO bhUtvA pArzvaikasthApitaM kEvalaM vastraM dadarza; tasmAdAzcaryyaM manyamAnO yadaghaTata tanmanasi vicArayan pratasthE|
tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM|
tadA yIzurakathayad EnAM mA vAraya sA mama zmazAnasthApanadinArthaM tadarakSayat|