ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 19:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE yihUdIyAnAM rAjan namaskAra ityuktvA taM capETEnAhantum Arabhata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं चपेटेनाहन्तुम् आरभत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে যিহূদীযানাং ৰাজন্ নমস্কাৰ ইত্যুক্ত্ৱা তং চপেটেনাহন্তুম্ আৰভত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে যিহূদীযানাং রাজন্ নমস্কার ইত্যুক্ত্ৱা তং চপেটেনাহন্তুম্ আরভত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ယိဟူဒီယာနာံ ရာဇန် နမသ္ကာရ ဣတျုက္တွာ တံ စပေဋေနာဟန္တုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે યિહૂદીયાનાં રાજન્ નમસ્કાર ઇત્યુક્ત્વા તં ચપેટેનાહન્તુમ્ આરભત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he yihUdIyAnAM rAjan namaskAra ityuktvA taM capeTenAhantum Arabhata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 19:3
7 अन्तरसन्दर्भाः  

tadA sa sapadi yIzumupAgatya hE gurO, praNamAmItyuktvA taM cucumbE|


kaNTakAnAM mukuTaM nirmmAya tacchirasi daduH, tasya dakSiNakarE vEtramEkaM dattvA tasya sammukhE jAnUni pAtayitvA, hE yihUdIyAnAM rAjan, tubhyaM nama ityuktvA taM tirazcakruH,


hE yihUdIyAnAM rAjan namaskAra ityuktvA taM namaskarttAmArEbhirE|


sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAt prabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEva dhanyA|


tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?


tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?