योहन 19:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE yihUdIyAnAM rAjan namaskAra ityuktvA taM capETEnAhantum Arabhata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं चपेटेनाहन्तुम् आरभत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে যিহূদীযানাং ৰাজন্ নমস্কাৰ ইত্যুক্ত্ৱা তং চপেটেনাহন্তুম্ আৰভত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে যিহূদীযানাং রাজন্ নমস্কার ইত্যুক্ত্ৱা তং চপেটেনাহন্তুম্ আরভত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ယိဟူဒီယာနာံ ရာဇန် နမသ္ကာရ ဣတျုက္တွာ တံ စပေဋေနာဟန္တုမ် အာရဘတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે યિહૂદીયાનાં રાજન્ નમસ્કાર ઇત્યુક્ત્વા તં ચપેટેનાહન્તુમ્ આરભત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he yihUdIyAnAM rAjan namaskAra ityuktvA taM capeTenAhantum Arabhata| |
kaNTakAnAM mukuTaM nirmmAya tacchirasi daduH, tasya dakSiNakarE vEtramEkaM dattvA tasya sammukhE jAnUni pAtayitvA, hE yihUdIyAnAM rAjan, tubhyaM nama ityuktvA taM tirazcakruH,
sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAt prabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEva dhanyA|
tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?
tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?