ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 19:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

शिष्यन्त्ववदत्, एनां तव मातरं पश्य। ततः स शिष्यस्तद्घटिकायां तां निजगृहं नीतवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

শিষ্যন্ত্ৱৱদৎ, এনাং তৱ মাতৰং পশ্য| ততঃ স শিষ্যস্তদ্ঘটিকাযাং তাং নিজগৃহং নীতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

শিষ্যন্ত্ৱৱদৎ, এনাং তৱ মাতরং পশ্য| ততঃ স শিষ্যস্তদ্ঘটিকাযাং তাং নিজগৃহং নীতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ၑိၐျန္တွဝဒတ်, ဧနာံ တဝ မာတရံ ပၑျ၊ တတး သ ၑိၐျသ္တဒ္ဃဋိကာယာံ တာံ နိဇဂၖဟံ နီတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

શિષ્યન્ત્વવદત્, એનાં તવ માતરં પશ્ય| તતઃ સ શિષ્યસ્તદ્ઘટિકાયાં તાં નિજગૃહં નીતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ziSyantvavadat, enAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 19:27
11 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA pitara uvAca, pazya vayaM sarvvasvaM parityajya tava pazcAdgAminO'bhavAma|


nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|


pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|


tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tu svasvagRhaM pratyAgatavantaH|