tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
योहन 19:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शिष्यन्त्ववदत्, एनां तव मातरं पश्य। ततः स शिष्यस्तद्घटिकायां तां निजगृहं नीतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শিষ্যন্ত্ৱৱদৎ, এনাং তৱ মাতৰং পশ্য| ততঃ স শিষ্যস্তদ্ঘটিকাযাং তাং নিজগৃহং নীতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শিষ্যন্ত্ৱৱদৎ, এনাং তৱ মাতরং পশ্য| ততঃ স শিষ্যস্তদ্ঘটিকাযাং তাং নিজগৃহং নীতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑိၐျန္တွဝဒတ်, ဧနာံ တဝ မာတရံ ပၑျ၊ တတး သ ၑိၐျသ္တဒ္ဃဋိကာယာံ တာံ နိဇဂၖဟံ နီတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શિષ્યન્ત્વવદત્, એનાં તવ માતરં પશ્ય| તતઃ સ શિષ્યસ્તદ્ઘટિકાયાં તાં નિજગૃહં નીતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ziSyantvavadat, enAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn| |
tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
pazyata sarvvE yUyaM vikIrNAH santO mAm EkAkinaM pIratyajya svaM svaM sthAnaM gamiSyatha, EtAdRzaH samaya Agacchati varaM prAyENOpasthitavAn; tathApyahaM naikAkI bhavAmi yataH pitA mayA sArddham AstE|
tataH parasparaM visRSTAH santO vayaM pOtaM gatAstE tu svasvagRhaM pratyAgatavantaH|