tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,
योहन 19:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM sEnAgaNO yIzuM kruzE vidhitvA tasya paridhEyavastraM caturO bhAgAn kRtvA EkaikasEnA EkaikabhAgam agRhlat tasyOttarIyavastranjcAgRhlat| kintUttarIyavastraM sUcisEvanaM vinA sarvvam UtaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং সেনাগণো যীশুং ক্ৰুশে ৱিধিৎৱা তস্য পৰিধেযৱস্ত্ৰং চতুৰো ভাগান্ কৃৎৱা একৈকসেনা একৈকভাগম্ অগৃহ্লৎ তস্যোত্তৰীযৱস্ত্ৰঞ্চাগৃহ্লৎ| কিন্তূত্তৰীযৱস্ত্ৰং সূচিসেৱনং ৱিনা সৰ্ৱ্ৱম্ ঊতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং সেনাগণো যীশুং ক্রুশে ৱিধিৎৱা তস্য পরিধেযৱস্ত্রং চতুরো ভাগান্ কৃৎৱা একৈকসেনা একৈকভাগম্ অগৃহ্লৎ তস্যোত্তরীযৱস্ত্রঞ্চাগৃহ্লৎ| কিন্তূত্তরীযৱস্ত্রং সূচিসেৱনং ৱিনা সর্ৱ্ৱম্ ঊতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ သေနာဂဏော ယီၑုံ ကြုၑေ ဝိဓိတွာ တသျ ပရိဓေယဝသ္တြံ စတုရော ဘာဂါန် ကၖတွာ ဧကဲကသေနာ ဧကဲကဘာဂမ် အဂၖဟ္လတ် တသျောတ္တရီယဝသ္တြဉ္စာဂၖဟ္လတ်၊ ကိန္တူတ္တရီယဝသ္တြံ သူစိသေဝနံ ဝိနာ သရွွမ် ဦတံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં સેનાગણો યીશું ક્રુશે વિધિત્વા તસ્ય પરિધેયવસ્ત્રં ચતુરો ભાગાન્ કૃત્વા એકૈકસેના એકૈકભાગમ્ અગૃહ્લત્ તસ્યોત્તરીયવસ્ત્રઞ્ચાગૃહ્લત્| કિન્તૂત્તરીયવસ્ત્રં સૂચિસેવનં વિના સર્વ્વમ્ ઊતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM senAgaNo yIzuM kruze vidhitvA tasya paridheyavastraM caturo bhAgAn kRtvA ekaikasenA ekaikabhAgam agRhlat tasyottarIyavastraJcAgRhlat| kintUttarIyavastraM sUcisevanaM vinA sarvvam UtaM| |
tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,
tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatE sati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtya sa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArO janAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taM samarpya kArAyAM sthApitavAn|