ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 19:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM sEnAgaNO yIzuM kruzE vidhitvA tasya paridhEyavastraM caturO bhAgAn kRtvA EkaikasEnA EkaikabhAgam agRhlat tasyOttarIyavastranjcAgRhlat| kintUttarIyavastraM sUcisEvanaM vinA sarvvam UtaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं सेनागणो यीशुं क्रुशे विधित्वा तस्य परिधेयवस्त्रं चतुरो भागान् कृत्वा एकैकसेना एकैकभागम् अगृह्लत् तस्योत्तरीयवस्त्रञ्चागृह्लत्। किन्तूत्तरीयवस्त्रं सूचिसेवनं विना सर्व्वम् ऊतं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং সেনাগণো যীশুং ক্ৰুশে ৱিধিৎৱা তস্য পৰিধেযৱস্ত্ৰং চতুৰো ভাগান্ কৃৎৱা একৈকসেনা একৈকভাগম্ অগৃহ্লৎ তস্যোত্তৰীযৱস্ত্ৰঞ্চাগৃহ্লৎ| কিন্তূত্তৰীযৱস্ত্ৰং সূচিসেৱনং ৱিনা সৰ্ৱ্ৱম্ ঊতং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং সেনাগণো যীশুং ক্রুশে ৱিধিৎৱা তস্য পরিধেযৱস্ত্রং চতুরো ভাগান্ কৃৎৱা একৈকসেনা একৈকভাগম্ অগৃহ্লৎ তস্যোত্তরীযৱস্ত্রঞ্চাগৃহ্লৎ| কিন্তূত্তরীযৱস্ত্রং সূচিসেৱনং ৱিনা সর্ৱ্ৱম্ ঊতং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ သေနာဂဏော ယီၑုံ ကြုၑေ ဝိဓိတွာ တသျ ပရိဓေယဝသ္တြံ စတုရော ဘာဂါန် ကၖတွာ ဧကဲကသေနာ ဧကဲကဘာဂမ် အဂၖဟ္လတ် တသျောတ္တရီယဝသ္တြဉ္စာဂၖဟ္လတ်၊ ကိန္တူတ္တရီယဝသ္တြံ သူစိသေဝနံ ဝိနာ သရွွမ် ဦတံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં સેનાગણો યીશું ક્રુશે વિધિત્વા તસ્ય પરિધેયવસ્ત્રં ચતુરો ભાગાન્ કૃત્વા એકૈકસેના એકૈકભાગમ્ અગૃહ્લત્ તસ્યોત્તરીયવસ્ત્રઞ્ચાગૃહ્લત્| કિન્તૂત્તરીયવસ્ત્રં સૂચિસેવનં વિના સર્વ્વમ્ ઊતં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM senAgaNo yIzuM kruze vidhitvA tasya paridheyavastraM caturo bhAgAn kRtvA ekaikasenA ekaikabhAgam agRhlat tasyottarIyavastraJcAgRhlat| kintUttarIyavastraM sUcisevanaM vinA sarvvam UtaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 19:23
6 अन्तरसन्दर्भाः  

tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,


tasmin kruzE viddhE sati tESAmEkaikazaH kiM prApsyatIti nirNayAya


tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


tadA kiNvazUnyapUpOtsavasamaya upAtiSTat; ata utsavE gatE sati lOkAnAM samakSaM taM bahirAnEyyAmIti manasi sthirIkRtya sa taM dhArayitvA rakSNArtham yESAm EkaikasaMghE catvArO janAH santi tESAM caturNAM rakSakasaMghAnAM samIpE taM samarpya kArAyAM sthApitavAn|