tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|
योहन 19:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pIlAta uttaraM dattavAn yallEkhanIyaM tallikhitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पीलात उत्तरं दत्तवान् यल्लेखनीयं तल्लिखितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পীলাত উত্তৰং দত্তৱান্ যল্লেখনীযং তল্লিখিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পীলাত উত্তরং দত্তৱান্ যল্লেখনীযং তল্লিখিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပီလာတ ဥတ္တရံ ဒတ္တဝါန် ယလ္လေခနီယံ တလ္လိခိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પીલાત ઉત્તરં દત્તવાન્ યલ્લેખનીયં તલ્લિખિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pIlAta uttaraM dattavAn yallekhanIyaM tallikhitavAn| |
tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|