hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|
योहन 19:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sEnAgaNaH kaNTakanirmmitaM mukuTaM tasya mastakE samarpya vArttAkIvarNaM rAjaparicchadaM paridhApya, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् सेनागणः कण्टकनिर्म्मितं मुकुटं तस्य मस्तके समर्प्य वार्त्ताकीवर्णं राजपरिच्छदं परिधाप्य, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ সেনাগণঃ কণ্টকনিৰ্ম্মিতং মুকুটং তস্য মস্তকে সমৰ্প্য ৱাৰ্ত্তাকীৱৰ্ণং ৰাজপৰিচ্ছদং পৰিধাপ্য, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ সেনাগণঃ কণ্টকনির্ম্মিতং মুকুটং তস্য মস্তকে সমর্প্য ৱার্ত্তাকীৱর্ণং রাজপরিচ্ছদং পরিধাপ্য, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သေနာဂဏး ကဏ္ဋကနိရ္မ္မိတံ မုကုဋံ တသျ မသ္တကေ သမရ္ပျ ဝါရ္တ္တာကီဝရ္ဏံ ရာဇပရိစ္ဆဒံ ပရိဓာပျ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સેનાગણઃ કણ્ટકનિર્મ્મિતં મુકુટં તસ્ય મસ્તકે સમર્પ્ય વાર્ત્તાકીવર્ણં રાજપરિચ્છદં પરિધાપ્ય, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt senAgaNaH kaNTakanirmmitaM mukuTaM tasya mastake samarpya vArttAkIvarNaM rAjaparicchadaM paridhApya, |
hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|
tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn EnaM manuSyaM pazyata|