aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
योहन 19:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতাং কথাং শ্ৰুৎৱা পীলাতো যীশুং বহিৰানীয নিস্তাৰোৎসৱস্য আসাদনদিনস্য দ্ৱিতীযপ্ৰহৰাৎ পূৰ্ৱ্ৱং প্ৰস্তৰবন্ধননাম্নি স্থানে ঽৰ্থাৎ ইব্ৰীযভাষযা যদ্ গব্বিথা কথ্যতে তস্মিন্ স্থানে ৱিচাৰাসন উপাৱিশৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতাং কথাং শ্রুৎৱা পীলাতো যীশুং বহিরানীয নিস্তারোৎসৱস্য আসাদনদিনস্য দ্ৱিতীযপ্রহরাৎ পূর্ৱ্ৱং প্রস্তরবন্ধননাম্নি স্থানে ঽর্থাৎ ইব্রীযভাষযা যদ্ গব্বিথা কথ্যতে তস্মিন্ স্থানে ৱিচারাসন উপাৱিশৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာံ ကထာံ ၑြုတွာ ပီလာတော ယီၑုံ ဗဟိရာနီယ နိသ္တာရောတ္သဝသျ အာသာဒနဒိနသျ ဒွိတီယပြဟရာတ် ပူရွွံ ပြသ္တရဗန္ဓနနာမ္နိ သ္ထာနေ 'ရ္ထာတ် ဣဗြီယဘာၐယာ ယဒ် ဂဗ္ဗိထာ ကထျတေ တသ္မိန် သ္ထာနေ ဝိစာရာသန ဥပါဝိၑတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાં કથાં શ્રુત્વા પીલાતો યીશું બહિરાનીય નિસ્તારોત્સવસ્ય આસાદનદિનસ્ય દ્વિતીયપ્રહરાત્ પૂર્વ્વં પ્રસ્તરબન્ધનનામ્નિ સ્થાને ઽર્થાત્ ઇબ્રીયભાષયા યદ્ ગબ્બિથા કથ્યતે તસ્મિન્ સ્થાને વિચારાસન ઉપાવિશત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAM kathAM zrutvA pIlAto yIzuM bahirAnIya nistArotsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAne 'rthAt ibrIyabhASayA yad gabbithA kathyate tasmin sthAne vicArAsana upAvizat| |
aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
tarhi kasmAd bhEtavyam ityahaM vadAmi, yaH zarIraM nAzayitvA narakaM nikSEptuM zaknOti tasmAdEva bhayaM kuruta, punarapi vadAmi tasmAdEva bhayaM kuruta|
tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|
sA lipiH ibrIyayUnAnIyarOmIyabhASAbhi rlikhitA; yIzOH kruzavEdhanasthAnaM nagarasya samIpaM, tasmAd bahavO yihUdIyAstAM paThitum Arabhanta|
tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|
tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|