tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
योहन 19:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pIlAtO yIzum AnIya kazayA prAhArayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पीलातो यीशुम् आनीय कशया प्राहारयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পীলাতো যীশুম্ আনীয কশযা প্ৰাহাৰযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পীলাতো যীশুম্ আনীয কশযা প্রাহারযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပီလာတော ယီၑုမ် အာနီယ ကၑယာ ပြာဟာရယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પીલાતો યીશુમ્ આનીય કશયા પ્રાહારયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pIlAto yIzum AnIya kazayA prAhArayat| |
tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;
yihUdIyairahaM panjcakRtva UnacatvAriMzatprahArairAhatastrirvEtrAghAtam EkakRtvaH prastarAghAtanjca praptavAn|
vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|