yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|
योहन 18:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM bhUtE mahyaM yAllOkAn adadAstESAm Ekamapi nAhArayam imAM yAM kathAM sa svayamakathayat sA kathA saphalA jAtA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং ভূতে মহ্যং যাল্লোকান্ অদদাস্তেষাম্ একমপি নাহাৰযম্ ইমাং যাং কথাং স স্ৱযমকথযৎ সা কথা সফলা জাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং ভূতে মহ্যং যাল্লোকান্ অদদাস্তেষাম্ একমপি নাহারযম্ ইমাং যাং কথাং স স্ৱযমকথযৎ সা কথা সফলা জাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ဘူတေ မဟျံ ယာလ္လောကာန် အဒဒါသ္တေၐာမ် ဧကမပိ နာဟာရယမ် ဣမာံ ယာံ ကထာံ သ သွယမကထယတ် သာ ကထာ သဖလာ ဇာတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં ભૂતે મહ્યં યાલ્લોકાન્ અદદાસ્તેષામ્ એકમપિ નાહારયમ્ ઇમાં યાં કથાં સ સ્વયમકથયત્ સા કથા સફલા જાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM bhUte mahyaM yAllokAn adadAsteSAm ekamapi nAhArayam imAM yAM kathAM sa svayamakathayat sA kathA saphalA jAtA| |
yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|
tadA yIzuH pratyuditavAn ahamEva sa imAM kathAmacakatham; yadi mAmanvicchatha tarhImAn gantuM mA vArayata|
sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM|