tE pratyavadan, nAsaratIyaM yIzuM; tatO yIzuravAdId ahamEva saH; taiH saha vizvAsaghAtI yihUdAzcAtiSThat|
योहन 18:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAhamEva sa tasyaitAM kathAM zrutvaiva tE pazcAdEtya bhUmau patitAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदाहमेव स तस्यैतां कथां श्रुत्वैव ते पश्चादेत्य भूमौ पतिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদাহমেৱ স তস্যৈতাং কথাং শ্ৰুৎৱৈৱ তে পশ্চাদেত্য ভূমৌ পতিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদাহমেৱ স তস্যৈতাং কথাং শ্রুৎৱৈৱ তে পশ্চাদেত্য ভূমৌ পতিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါဟမေဝ သ တသျဲတာံ ကထာံ ၑြုတွဲဝ တေ ပၑ္စာဒေတျ ဘူမော် ပတိတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાહમેવ સ તસ્યૈતાં કથાં શ્રુત્વૈવ તે પશ્ચાદેત્ય ભૂમૌ પતિતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAhameva sa tasyaitAM kathAM zrutvaiva te pazcAdetya bhUmau patitAH| |
tE pratyavadan, nAsaratIyaM yIzuM; tatO yIzuravAdId ahamEva saH; taiH saha vizvAsaghAtI yihUdAzcAtiSThat|
tatO yIzuH punarapi pRSThavAn kaM gavESayatha? tatastE pratyavadan nAsaratIyaM yIzuM|