tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;
योहन 18:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE sarvvE ruvantO vyAharan EnaM mAnuSaM nahi barabbAM mOcaya| kintu sa barabbA dasyurAsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে সৰ্ৱ্ৱে ৰুৱন্তো ৱ্যাহৰন্ এনং মানুষং নহি বৰব্বাং মোচয| কিন্তু স বৰব্বা দস্যুৰাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে সর্ৱ্ৱে রুৱন্তো ৱ্যাহরন্ এনং মানুষং নহি বরব্বাং মোচয| কিন্তু স বরব্বা দস্যুরাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ သရွွေ ရုဝန္တော ဝျာဟရန် ဧနံ မာနုၐံ နဟိ ဗရဗ္ဗာံ မောစယ၊ ကိန္တု သ ဗရဗ္ဗာ ဒသျုရာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે સર્વ્વે રુવન્તો વ્યાહરન્ એનં માનુષં નહિ બરબ્બાં મોચય| કિન્તુ સ બરબ્બા દસ્યુરાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te sarvve ruvanto vyAharan enaM mAnuSaM nahi barabbAM mocaya| kintu sa barabbA dasyurAsIt| |
tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata;
tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntu kaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|
tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva|
yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt|
rAjadrOhavadhayOraparAdhEna kArAsthaM yaM janaM tE yayAcirE taM mOcayitvA yIzuM tESAmicchAyAM samArpayat|