kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati|
योहन 18:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinat tasya kuTumbaH pratyuditavAn udyAnE tEna saha tiSThantaM tvAM kiM nApazyaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा महायाजकस्य यस्य दासस्य पितरः कर्णमच्छिनत् तस्य कुटुम्बः प्रत्युदितवान् उद्याने तेन सह तिष्ठन्तं त्वां किं नापश्यं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা মহাযাজকস্য যস্য দাসস্য পিতৰঃ কৰ্ণমচ্ছিনৎ তস্য কুটুম্বঃ প্ৰত্যুদিতৱান্ উদ্যানে তেন সহ তিষ্ঠন্তং ৎৱাং কিং নাপশ্যং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা মহাযাজকস্য যস্য দাসস্য পিতরঃ কর্ণমচ্ছিনৎ তস্য কুটুম্বঃ প্রত্যুদিতৱান্ উদ্যানে তেন সহ তিষ্ঠন্তং ৎৱাং কিং নাপশ্যং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ မဟာယာဇကသျ ယသျ ဒါသသျ ပိတရး ကရ္ဏမစ္ဆိနတ် တသျ ကုဋုမ္ဗး ပြတျုဒိတဝါန် ဥဒျာနေ တေန သဟ တိၐ္ဌန္တံ တွာံ ကိံ နာပၑျံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા મહાયાજકસ્ય યસ્ય દાસસ્ય પિતરઃ કર્ણમચ્છિનત્ તસ્ય કુટુમ્બઃ પ્રત્યુદિતવાન્ ઉદ્યાને તેન સહ તિષ્ઠન્તં ત્વાં કિં નાપશ્યં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinat tasya kuTumbaH pratyuditavAn udyAne tena saha tiSThantaM tvAM kiM nApazyaM? |
kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati|
kSaNAntarE'nyajanastaM dRSTvAbravIt tvamapi tESAM nikarasyaikajanOsi| pitaraH pratyuvAca hE nara nAhamasmi|
tAH kathAH kathayitvA yIzuH ziSyAnAdAya kidrOnnAmakaM srOta uttIryya ziSyaiH saha tatratyOdyAnaM prAvizat|
tadA zimOnpitarasya nikaTE khaggalsthitEH sa taM niSkOSaM kRtvA mahAyAjakasya mAlkhanAmAnaM dAsam Ahatya tasya dakSiNakarNaM chinnavAn|