kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|
योहन 18:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH pratigaditavAn yadyayathArtham acakathaM tarhi tasyAyathArthasya pramANaM dEhi, kintu yadi yathArthaM tarhi kutO hEtO rmAm atAPayaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः प्रतिगदितवान् यद्ययथार्थम् अचकथं तर्हि तस्यायथार्थस्य प्रमाणं देहि, किन्तु यदि यथार्थं तर्हि कुतो हेतो र्माम् अताडयः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ প্ৰতিগদিতৱান্ যদ্যযথাৰ্থম্ অচকথং তৰ্হি তস্যাযথাৰ্থস্য প্ৰমাণং দেহি, কিন্তু যদি যথাৰ্থং তৰ্হি কুতো হেতো ৰ্মাম্ অতাডযঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ প্রতিগদিতৱান্ যদ্যযথার্থম্ অচকথং তর্হি তস্যাযথার্থস্য প্রমাণং দেহি, কিন্তু যদি যথার্থং তর্হি কুতো হেতো র্মাম্ অতাডযঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပြတိဂဒိတဝါန် ယဒျယထာရ္ထမ် အစကထံ တရှိ တသျာယထာရ္ထသျ ပြမာဏံ ဒေဟိ, ကိန္တု ယဒိ ယထာရ္ထံ တရှိ ကုတော ဟေတော ရ္မာမ် အတာဍယး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પ્રતિગદિતવાન્ યદ્યયથાર્થમ્ અચકથં તર્હિ તસ્યાયથાર્થસ્ય પ્રમાણં દેહિ, કિન્તુ યદિ યથાર્થં તર્હિ કુતો હેતો ર્મામ્ અતાડયઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH pratigaditavAn yadyayathArtham acakathaM tarhi tasyAyathArthasya pramANaM dehi, kintu yadi yathArthaM tarhi kuto heto rmAm atADayaH? |
kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|