pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|
योहन 18:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa dvArarakSikA pitaram avadat tvaM kiM na tasya mAnavasya ziSyaH? tataH sOvadad ahaM na bhavAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स द्वाररक्षिका पितरम् अवदत् त्वं किं न तस्य मानवस्य शिष्यः? ततः सोवदद् अहं न भवामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স দ্ৱাৰৰক্ষিকা পিতৰম্ অৱদৎ ৎৱং কিং ন তস্য মানৱস্য শিষ্যঃ? ততঃ সোৱদদ্ অহং ন ভৱামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স দ্ৱাররক্ষিকা পিতরম্ অৱদৎ ৎৱং কিং ন তস্য মানৱস্য শিষ্যঃ? ততঃ সোৱদদ্ অহং ন ভৱামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဒွါရရက္ၐိကာ ပိတရမ် အဝဒတ် တွံ ကိံ န တသျ မာနဝသျ ၑိၐျး? တတး သောဝဒဒ် အဟံ န ဘဝါမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ દ્વારરક્ષિકા પિતરમ્ અવદત્ ત્વં કિં ન તસ્ય માનવસ્ય શિષ્યઃ? તતઃ સોવદદ્ અહં ન ભવામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa dvArarakSikA pitaram avadat tvaM kiM na tasya mAnavasya ziSyaH? tataH sovadad ahaM na bhavAmi| |
pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|
atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA
kintu pitarO bahirdvArasya samIpE'tiSThad ataEva mahAyAjakEna paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat|
zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|
tE pratyavadan, nAsaratIyaM yIzuM; tatO yIzuravAdId ahamEva saH; taiH saha vizvAsaghAtI yihUdAzcAtiSThat|
tadA yIzuH pratyuditavAn ahamEva sa imAM kathAmacakatham; yadi mAmanvicchatha tarhImAn gantuM mA vArayata|
bhOjanE samAptE sati yIzuH zimOnpitaraM pRSTavAn, hE yUnasaH putra zimOn tvaM kim EtEbhyOdhikaM mayi prIyasE? tataH sa uditavAn satyaM prabhO tvayi prIyE'haM tad bhavAn jAnAti; tadA yIzurakathayat tarhi mama mESazAvakagaNaM pAlaya|