pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|
योहन 18:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu pitarO bahirdvArasya samIpE'tiSThad ataEva mahAyAjakEna paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु पितरो बहिर्द्वारस्य समीपेऽतिष्ठद् अतएव महायाजकेन परिचितः स शिष्यः पुनर्बहिर्गत्वा दौवायिकायै कथयित्वा पितरम् अभ्यन्तरम् आनयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু পিতৰো বহিৰ্দ্ৱাৰস্য সমীপেঽতিষ্ঠদ্ অতএৱ মহাযাজকেন পৰিচিতঃ স শিষ্যঃ পুনৰ্বহিৰ্গৎৱা দৌৱাযিকাযৈ কথযিৎৱা পিতৰম্ অভ্যন্তৰম্ আনযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু পিতরো বহির্দ্ৱারস্য সমীপেঽতিষ্ঠদ্ অতএৱ মহাযাজকেন পরিচিতঃ স শিষ্যঃ পুনর্বহির্গৎৱা দৌৱাযিকাযৈ কথযিৎৱা পিতরম্ অভ্যন্তরম্ আনযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ပိတရော ဗဟိရ္ဒွါရသျ သမီပေ'တိၐ္ဌဒ် အတဧဝ မဟာယာဇကေန ပရိစိတး သ ၑိၐျး ပုနရ္ဗဟိရ္ဂတွာ ဒေါ်ဝါယိကာယဲ ကထယိတွာ ပိတရမ် အဘျန္တရမ် အာနယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ પિતરો બહિર્દ્વારસ્ય સમીપેઽતિષ્ઠદ્ અતએવ મહાયાજકેન પરિચિતઃ સ શિષ્યઃ પુનર્બહિર્ગત્વા દૌવાયિકાયૈ કથયિત્વા પિતરમ્ અભ્યન્તરમ્ આનયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu pitaro bahirdvArasya samIpe'tiSThad ataeva mahAyAjakena paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat| |
pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|
anyacca tanmahakAlE'dhipatErEtAdRzI rAtirAsIt, prajA yaM kanjcana bandhinaM yAcantE, tamEva sa mOcayatIti|
aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkai ryAcitE dEzAdhipatistaM mOcayati|