tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
योहन 18:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script san sAdhAraNalOkAnAM maggalArtham Ekajanasya maraNamucitam iti yihUdIyaiH sArddham amantrayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सन् साधारणलोकानां मङ्गलार्थम् एकजनस्य मरणमुचितम् इति यिहूदीयैः सार्द्धम् अमन्त्रयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সন্ সাধাৰণলোকানাং মঙ্গলাৰ্থম্ একজনস্য মৰণমুচিতম্ ইতি যিহূদীযৈঃ সাৰ্দ্ধম্ অমন্ত্ৰযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সন্ সাধারণলোকানাং মঙ্গলার্থম্ একজনস্য মরণমুচিতম্ ইতি যিহূদীযৈঃ সার্দ্ধম্ অমন্ত্রযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သန် သာဓာရဏလောကာနာံ မင်္ဂလာရ္ထမ် ဧကဇနသျ မရဏမုစိတမ် ဣတိ ယိဟူဒီယဲး သာရ္ဒ္ဓမ် အမန္တြယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સન્ સાધારણલોકાનાં મઙ્ગલાર્થમ્ એકજનસ્ય મરણમુચિતમ્ ઇતિ યિહૂદીયૈઃ સાર્દ્ધમ્ અમન્ત્રયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script san sAdhAraNalokAnAM maGgalArtham ekajanasya maraNamucitam iti yihUdIyaiH sArddham amantrayat| |
tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|
itthaM bahutithaH kAlO yApita upavAsadinanjcAtItaM, tatkAraNAt nauvartmani bhayagkarE sati paulO vinayEna kathitavAn,