tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
योहन 18:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa kiyaphAstasmin vatsarE mahAyAjatvapadE niyuktaH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স কিযফাস্তস্মিন্ ৱৎসৰে মহাযাজৎৱপদে নিযুক্তঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স কিযফাস্তস্মিন্ ৱৎসরে মহাযাজৎৱপদে নিযুক্তঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ကိယဖာသ္တသ္မိန် ဝတ္သရေ မဟာယာဇတွပဒေ နိယုက္တး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ કિયફાસ્તસ્મિન્ વત્સરે મહાયાજત્વપદે નિયુક્તઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa kiyaphAstasmin vatsare mahAyAjatvapade niyuktaH |
tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
anantaraM tE manujA yIzuM dhRtvA yatrAdhyApakaprAnjcaH pariSadaM kurvvanta upAvizan tatra kiyaphAnAाmakamahAyAjakasyAntikaM ninyuH|
hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati
tadA tESAM kiyaphAnAmA yastasmin vatsarE mahAyAjakapadE nyayujyata sa pratyavadad yUyaM kimapi na jAnItha;
tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|
tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|
kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|