ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 18:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa kiyaphAstasmin vatsarE mahAyAjatvapadE niyuktaH

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स कियफास्तस्मिन् वत्सरे महायाजत्वपदे नियुक्तः

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স কিযফাস্তস্মিন্ ৱৎসৰে মহাযাজৎৱপদে নিযুক্তঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স কিযফাস্তস্মিন্ ৱৎসরে মহাযাজৎৱপদে নিযুক্তঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ကိယဖာသ္တသ္မိန် ဝတ္သရေ မဟာယာဇတွပဒေ နိယုက္တး

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ કિયફાસ્તસ્મિન્ વત્સરે મહાયાજત્વપદે નિયુક્તઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa kiyaphAstasmin vatsare mahAyAjatvapade niyuktaH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 18:13
9 अन्तरसन्दर्भाः  

tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA


anantaraM tE manujA yIzuM dhRtvA yatrAdhyApakaprAnjcaH pariSadaM kurvvanta upAvizan tatra kiyaphAnAाmakamahAyAjakasyAntikaM ninyuH|


hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati


tadA tESAM kiyaphAnAmA yastasmin vatsarE mahAyAjakapadE nyayujyata sa pratyavadad yUyaM kimapi na jAnItha;


pUrvvaM hAnan sabandhanaM taM kiyaphAmahAyAjakasya samIpaM praiSayat|


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|