anantaraM tE manujA yIzuM dhRtvA yatrAdhyApakaprAnjcaH pariSadaM kurvvanta upAvizan tatra kiyaphAnAाmakamahAyAjakasyAntikaM ninyuH|
योहन 18:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सैन्यगणः सेनापति र्यिहूदीयानां पदातयश्च यीशुं घृत्वा बद्ध्वा हानन्नाम्नः कियफाः श्वशुरस्य समीपं प्रथमम् अनयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সৈন্যগণঃ সেনাপতি ৰ্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুৰস্য সমীপং প্ৰথমম্ অনযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সৈন্যগণঃ সেনাপতি র্যিহূদীযানাং পদাতযশ্চ যীশুং ঘৃৎৱা বদ্ধ্ৱা হানন্নাম্নঃ কিযফাঃ শ্ৱশুরস্য সমীপং প্রথমম্ অনযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သဲနျဂဏး သေနာပတိ ရျိဟူဒီယာနာံ ပဒါတယၑ္စ ယီၑုံ ဃၖတွာ ဗဒ္ဓွာ ဟာနန္နာမ္နး ကိယဖား ၑွၑုရသျ သမီပံ ပြထမမ် အနယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સૈન્યગણઃ સેનાપતિ ર્યિહૂદીયાનાં પદાતયશ્ચ યીશું ઘૃત્વા બદ્ધ્વા હાનન્નામ્નઃ કિયફાઃ શ્વશુરસ્ય સમીપં પ્રથમમ્ અનયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sainyagaNaH senApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan| |
anantaraM tE manujA yIzuM dhRtvA yatrAdhyApakaprAnjcaH pariSadaM kurvvanta upAvizan tatra kiyaphAnAाmakamahAyAjakasyAntikaM ninyuH|
anantaram adhipatEH sEnA adhipatE rgRhaM yIzumAnIya tasya samIpE sEnAsamUhaM saMjagRhuH|
aparanjca yasmin sthAnE pradhAnayAjakA upAdhyAyAH prAcInalOkAzca mahAyAjakEna saha sadasi sthitAstasmin sthAnE mahAyAjakasya samIpaM yIzuM ninyuH|
atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|
atha tE taM dhRtvA mahAyAjakasya nivEzanaM ninyuH| tataH pitarO dUrE dUrE pazcAditvA
tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|
tESu taM hantumudyatEेSu yirUzAlamnagarE mahAnupadravO jAta iti vArttAyAM sahasrasEnApatEH karNagOcarIbhUtAyAM satyAM sa tatkSaNAt sainyAni sEnApatigaNanjca gRhItvA javEnAgatavAn|
paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?
tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|