ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 18:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA zimOnpitarasya nikaTE khaggalsthitEH sa taM niSkOSaM kRtvA mahAyAjakasya mAlkhanAmAnaM dAsam Ahatya tasya dakSiNakarNaM chinnavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा शिमोन्पितरस्य निकटे खङ्गल्स्थितेः स तं निष्कोषं कृत्वा महायाजकस्य माल्खनामानं दासम् आहत्य तस्य दक्षिणकर्णं छिन्नवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা শিমোন্পিতৰস্য নিকটে খঙ্গল্স্থিতেঃ স তং নিষ্কোষং কৃৎৱা মহাযাজকস্য মাল্খনামানং দাসম্ আহত্য তস্য দক্ষিণকৰ্ণং ছিন্নৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা শিমোন্পিতরস্য নিকটে খঙ্গল্স্থিতেঃ স তং নিষ্কোষং কৃৎৱা মহাযাজকস্য মাল্খনামানং দাসম্ আহত্য তস্য দক্ষিণকর্ণং ছিন্নৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ၑိမောန္ပိတရသျ နိကဋေ ခင်္ဂလ္သ္ထိတေး သ တံ နိၐ္ကောၐံ ကၖတွာ မဟာယာဇကသျ မာလ္ခနာမာနံ ဒါသမ် အာဟတျ တသျ ဒက္ၐိဏကရ္ဏံ ဆိန္နဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા શિમોન્પિતરસ્ય નિકટે ખઙ્ગલ્સ્થિતેઃ સ તં નિષ્કોષં કૃત્વા મહાયાજકસ્ય માલ્ખનામાનં દાસમ્ આહત્ય તસ્ય દક્ષિણકર્ણં છિન્નવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA zimonpitarasya nikaTe khaGgalsthiteH sa taM niSkoSaM kRtvA mahAyAjakasya mAlkhanAmAnaM dAsam Ahatya tasya dakSiNakarNaM chinnavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 18:10
6 अन्तरसन्दर्भाः  

tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|


tatastasya pArzvasthAnAM lOkAnAmEkaH khaggaM niSkOSayan mahAyAjakasya dAsamEkaM prahRtya tasya karNaM cicchEda|


tadA sOvadat, hE prabhOhaM tvayA sArddhaM kArAM mRtinjca yAtuM majjitOsmi|


tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinat tasya kuTumbaH pratyuditavAn udyAnE tEna saha tiSThantaM tvAM kiM nApazyaM?