tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|
योहन 18:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA zimOnpitarasya nikaTE khaggalsthitEH sa taM niSkOSaM kRtvA mahAyAjakasya mAlkhanAmAnaM dAsam Ahatya tasya dakSiNakarNaM chinnavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा शिमोन्पितरस्य निकटे खङ्गल्स्थितेः स तं निष्कोषं कृत्वा महायाजकस्य माल्खनामानं दासम् आहत्य तस्य दक्षिणकर्णं छिन्नवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শিমোন্পিতৰস্য নিকটে খঙ্গল্স্থিতেঃ স তং নিষ্কোষং কৃৎৱা মহাযাজকস্য মাল্খনামানং দাসম্ আহত্য তস্য দক্ষিণকৰ্ণং ছিন্নৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শিমোন্পিতরস্য নিকটে খঙ্গল্স্থিতেঃ স তং নিষ্কোষং কৃৎৱা মহাযাজকস্য মাল্খনামানং দাসম্ আহত্য তস্য দক্ষিণকর্ণং ছিন্নৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑိမောန္ပိတရသျ နိကဋေ ခင်္ဂလ္သ္ထိတေး သ တံ နိၐ္ကောၐံ ကၖတွာ မဟာယာဇကသျ မာလ္ခနာမာနံ ဒါသမ် အာဟတျ တသျ ဒက္ၐိဏကရ္ဏံ ဆိန္နဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શિમોન્પિતરસ્ય નિકટે ખઙ્ગલ્સ્થિતેઃ સ તં નિષ્કોષં કૃત્વા મહાયાજકસ્ય માલ્ખનામાનં દાસમ્ આહત્ય તસ્ય દક્ષિણકર્ણં છિન્નવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA zimonpitarasya nikaTe khaGgalsthiteH sa taM niSkoSaM kRtvA mahAyAjakasya mAlkhanAmAnaM dAsam Ahatya tasya dakSiNakarNaM chinnavAn| |
tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|
tatastasya pArzvasthAnAM lOkAnAmEkaH khaggaM niSkOSayan mahAyAjakasya dAsamEkaM prahRtya tasya karNaM cicchEda|
tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinat tasya kuTumbaH pratyuditavAn udyAnE tEna saha tiSThantaM tvAM kiM nApazyaM?