pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|
योहन 17:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM mahyaM yat kinjcid adadAstatsarvvaM tvattO jAyatE ityadhunAjAnan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं मह्यं यत् किञ्चिद् अददास्तत्सर्व्वं त्वत्तो जायते इत्यधुनाजानन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং মহ্যং যৎ কিঞ্চিদ্ অদদাস্তৎসৰ্ৱ্ৱং ৎৱত্তো জাযতে ইত্যধুনাজানন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং মহ্যং যৎ কিঞ্চিদ্ অদদাস্তৎসর্ৱ্ৱং ৎৱত্তো জাযতে ইত্যধুনাজানন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ မဟျံ ယတ် ကိဉ္စိဒ် အဒဒါသ္တတ္သရွွံ တွတ္တော ဇာယတေ ဣတျဓုနာဇာနန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં મહ્યં યત્ કિઞ્ચિદ્ અદદાસ્તત્સર્વ્વં ત્વત્તો જાયતે ઇત્યધુનાજાનન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM mahyaM yat kiJcid adadAstatsarvvaM tvatto jAyate ityadhunAjAnan| |
pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|
pitu ryadyad AstE tat sarvvaM mama tasmAd kAraNAd avAdiSaM sa madIyAM kathAM gRhItvA yuSmAn bOdhayiSyati|
anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan|
mahyaM yamupadEzam adadA ahamapi tEbhyastamupadEzam adadAM tEpi tamagRhlan tvattOhaM nirgatya tvayA prEritObhavam atra ca vyazvasan|
tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|