tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|
योहन 16:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE mayi na vizvasanti tasmAddhEtOH pApaprabOdhaM janayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে মযি ন ৱিশ্ৱসন্তি তস্মাদ্ধেতোঃ পাপপ্ৰবোধং জনযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে মযি ন ৱিশ্ৱসন্তি তস্মাদ্ধেতোঃ পাপপ্রবোধং জনযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ မယိ န ဝိၑွသန္တိ တသ္မာဒ္ဓေတေား ပါပပြဗောဓံ ဇနယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે મયિ ન વિશ્વસન્તિ તસ્માદ્ધેતોઃ પાપપ્રબોધં જનયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te mayi na vizvasanti tasmAddhetoH pApaprabodhaM janayiSyati| |
tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|
aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjnjAyAm upasthitAyAm pApam ajIvat tadAham amriyE|
yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|
hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|