tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;
योहन 16:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM bOddhuM na zaknumastairiti अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ কিযৎকালাৎ পৰম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্ৰাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈৰিতি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ কিযৎকালাৎ পরম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্রাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈরিতি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ကိယတ္ကာလာတ် ပရမ် ဣတိ တသျ ဝါကျံ ကိံ? တသျ ဝါကျသျာဘိပြာယံ ဝယံ ဗောဒ္ဓုံ န ၑက္နုမသ္တဲရိတိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ કિયત્કાલાત્ પરમ્ ઇતિ તસ્ય વાક્યં કિં? તસ્ય વાક્યસ્યાભિપ્રાયં વયં બોદ્ધું ન શક્નુમસ્તૈરિતિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM boddhuM na zaknumastairiti |
tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;
tataH ziSyANAM kiyantO janAH parasparaM vaditum Arabhanta, kiyatkAlAt paraM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi, iti yad vAkyam ayaM vadati tat kiM?
nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?
yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE|