योहन 16:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মভ্যং কথযিতুং মমানেকাঃ কথা আসতে, তাঃ কথা ইদানীং যূযং সোঢুং ন শক্নুথ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মভ্যং কথযিতুং মমানেকাঃ কথা আসতে, তাঃ কথা ইদানীং যূযং সোঢুং ন শক্নুথ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မဘျံ ကထယိတုံ မမာနေကား ကထာ အာသတေ, တား ကထာ ဣဒါနီံ ယူယံ သောဎုံ န ၑက္နုထ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મભ્યં કથયિતું મમાનેકાઃ કથા આસતે, તાઃ કથા ઇદાનીં યૂયં સોઢું ન શક્નુથ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmabhyaM kathayituM mamAnekAH kathA Asate, tAH kathA idAnIM yUyaM soDhuM na zaknutha; |
itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|
adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|
kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|