ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 16:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmabhyaM kathayituM mamAnEkAH kathA AsatE, tAH kathA idAnIM yUyaM sOPhuM na zaknutha;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মভ্যং কথযিতুং মমানেকাঃ কথা আসতে, তাঃ কথা ইদানীং যূযং সোঢুং ন শক্নুথ;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মভ্যং কথযিতুং মমানেকাঃ কথা আসতে, তাঃ কথা ইদানীং যূযং সোঢুং ন শক্নুথ;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မဘျံ ကထယိတုံ မမာနေကား ကထာ အာသတေ, တား ကထာ ဣဒါနီံ ယူယံ သောဎုံ န ၑက္နုထ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્મભ્યં કથયિતું મમાનેકાઃ કથા આસતે, તાઃ કથા ઇદાનીં યૂયં સોઢું ન શક્નુથ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmabhyaM kathayituM mamAnekAH kathA Asate, tAH kathA idAnIM yUyaM soDhuM na zaknutha;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 16:12
8 अन्तरसन्दर्भाः  

itthaM tESAM bOdhAnurUpaM sO'nEkadRSTAntaistAnupadiSTavAn,


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


adyArabhya yuSmAn dAsAn na vadiSyAmi yat prabhu ryat karOti dAsastad na jAnAti; kintu pituH samIpE yadyad azRNavaM tat sarvvaM yUSmAn ajnjApayam tatkAraNAd yuSmAn mitrANi prOktavAn|


EtajjagatO'dhipati rdaNPAjnjAM prApnOti tasmAd daNPE prabOdhaM janayiSyati|


kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn nESyati, sa svataH kimapi na vadiSyati kintu yacchrOSyati tadEva kathayitvA bhAvikAryyaM yuSmAn jnjApayiSyati|


catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|